Singular | Dual | Plural | |
Nominativo |
आभोगि
ābhogi |
आभोगिनी
ābhoginī |
आभोगीनि
ābhogīni |
Vocativo |
आभोगि
ābhogi आभोगिन् ābhogin |
आभोगिनी
ābhoginī |
आभोगीनि
ābhogīni |
Acusativo |
आभोगि
ābhogi |
आभोगिनी
ābhoginī |
आभोगीनि
ābhogīni |
Instrumental |
आभोगिना
ābhoginā |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभिः
ābhogibhiḥ |
Dativo |
आभोगिने
ābhogine |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभ्यः
ābhogibhyaḥ |
Ablativo |
आभोगिनः
ābhoginaḥ |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभ्यः
ābhogibhyaḥ |
Genitivo |
आभोगिनः
ābhoginaḥ |
आभोगिनोः
ābhoginoḥ |
आभोगिनाम्
ābhoginām |
Locativo |
आभोगिनि
ābhogini |
आभोगिनोः
ābhoginoḥ |
आभोगिषु
ābhogiṣu |