Singular | Dual | Plural | |
Nominative |
आभोजी
ābhojī |
आभोजिनौ
ābhojinau |
आभोजिनः
ābhojinaḥ |
Vocative |
आभोजिन्
ābhojin |
आभोजिनौ
ābhojinau |
आभोजिनः
ābhojinaḥ |
Accusative |
आभोजिनम्
ābhojinam |
आभोजिनौ
ābhojinau |
आभोजिनः
ābhojinaḥ |
Instrumental |
आभोजिना
ābhojinā |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभिः
ābhojibhiḥ |
Dative |
आभोजिने
ābhojine |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभ्यः
ābhojibhyaḥ |
Ablative |
आभोजिनः
ābhojinaḥ |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभ्यः
ābhojibhyaḥ |
Genitive |
आभोजिनः
ābhojinaḥ |
आभोजिनोः
ābhojinoḥ |
आभोजिनाम्
ābhojinām |
Locative |
आभोजिनि
ābhojini |
आभोजिनोः
ābhojinoḥ |
आभोजिषु
ābhojiṣu |