Singular | Dual | Plural | |
Nominativo |
आभोजी
ābhojī |
आभोजिनौ
ābhojinau |
आभोजिनः
ābhojinaḥ |
Vocativo |
आभोजिन्
ābhojin |
आभोजिनौ
ābhojinau |
आभोजिनः
ābhojinaḥ |
Acusativo |
आभोजिनम्
ābhojinam |
आभोजिनौ
ābhojinau |
आभोजिनः
ābhojinaḥ |
Instrumental |
आभोजिना
ābhojinā |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभिः
ābhojibhiḥ |
Dativo |
आभोजिने
ābhojine |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभ्यः
ābhojibhyaḥ |
Ablativo |
आभोजिनः
ābhojinaḥ |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभ्यः
ābhojibhyaḥ |
Genitivo |
आभोजिनः
ābhojinaḥ |
आभोजिनोः
ābhojinoḥ |
आभोजिनाम्
ābhojinām |
Locativo |
आभोजिनि
ābhojini |
आभोजिनोः
ābhojinoḥ |
आभोजिषु
ābhojiṣu |