| Singular | Dual | Plural |
Nominative |
आभ्यन्तरा
ābhyantarā
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराः
ābhyantarāḥ
|
Vocative |
आभ्यन्तरे
ābhyantare
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराः
ābhyantarāḥ
|
Accusative |
आभ्यन्तराम्
ābhyantarām
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराः
ābhyantarāḥ
|
Instrumental |
आभ्यन्तरया
ābhyantarayā
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तराभिः
ābhyantarābhiḥ
|
Dative |
आभ्यन्तरायै
ābhyantarāyai
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तराभ्यः
ābhyantarābhyaḥ
|
Ablative |
आभ्यन्तरायाः
ābhyantarāyāḥ
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तराभ्यः
ābhyantarābhyaḥ
|
Genitive |
आभ्यन्तरायाः
ābhyantarāyāḥ
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तराणाम्
ābhyantarāṇām
|
Locative |
आभ्यन्तरायाम्
ābhyantarāyām
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तरासु
ābhyantarāsu
|