Sanskrit tools

Sanskrit declension


Declension of आभ्यन्तरा ābhyantarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यन्तरा ābhyantarā
आभ्यन्तरे ābhyantare
आभ्यन्तराः ābhyantarāḥ
Vocative आभ्यन्तरे ābhyantare
आभ्यन्तरे ābhyantare
आभ्यन्तराः ābhyantarāḥ
Accusative आभ्यन्तराम् ābhyantarām
आभ्यन्तरे ābhyantare
आभ्यन्तराः ābhyantarāḥ
Instrumental आभ्यन्तरया ābhyantarayā
आभ्यन्तराभ्याम् ābhyantarābhyām
आभ्यन्तराभिः ābhyantarābhiḥ
Dative आभ्यन्तरायै ābhyantarāyai
आभ्यन्तराभ्याम् ābhyantarābhyām
आभ्यन्तराभ्यः ābhyantarābhyaḥ
Ablative आभ्यन्तरायाः ābhyantarāyāḥ
आभ्यन्तराभ्याम् ābhyantarābhyām
आभ्यन्तराभ्यः ābhyantarābhyaḥ
Genitive आभ्यन्तरायाः ābhyantarāyāḥ
आभ्यन्तरयोः ābhyantarayoḥ
आभ्यन्तराणाम् ābhyantarāṇām
Locative आभ्यन्तरायाम् ābhyantarāyām
आभ्यन्तरयोः ābhyantarayoḥ
आभ्यन्तरासु ābhyantarāsu