| Singular | Dual | Plural |
Nominativo |
आभ्यन्तरा
ābhyantarā
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराः
ābhyantarāḥ
|
Vocativo |
आभ्यन्तरे
ābhyantare
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराः
ābhyantarāḥ
|
Acusativo |
आभ्यन्तराम्
ābhyantarām
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराः
ābhyantarāḥ
|
Instrumental |
आभ्यन्तरया
ābhyantarayā
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तराभिः
ābhyantarābhiḥ
|
Dativo |
आभ्यन्तरायै
ābhyantarāyai
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तराभ्यः
ābhyantarābhyaḥ
|
Ablativo |
आभ्यन्तरायाः
ābhyantarāyāḥ
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तराभ्यः
ābhyantarābhyaḥ
|
Genitivo |
आभ्यन्तरायाः
ābhyantarāyāḥ
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तराणाम्
ābhyantarāṇām
|
Locativo |
आभ्यन्तरायाम्
ābhyantarāyām
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तरासु
ābhyantarāsu
|