Sanskrit tools

Sanskrit declension


Declension of आभ्यन्तरप्रयत्न ābhyantaraprayatna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यन्तरप्रयत्नः ābhyantaraprayatnaḥ
आभ्यन्तरप्रयत्नौ ābhyantaraprayatnau
आभ्यन्तरप्रयत्नाः ābhyantaraprayatnāḥ
Vocative आभ्यन्तरप्रयत्न ābhyantaraprayatna
आभ्यन्तरप्रयत्नौ ābhyantaraprayatnau
आभ्यन्तरप्रयत्नाः ābhyantaraprayatnāḥ
Accusative आभ्यन्तरप्रयत्नम् ābhyantaraprayatnam
आभ्यन्तरप्रयत्नौ ābhyantaraprayatnau
आभ्यन्तरप्रयत्नान् ābhyantaraprayatnān
Instrumental आभ्यन्तरप्रयत्नेन ābhyantaraprayatnena
आभ्यन्तरप्रयत्नाभ्याम् ābhyantaraprayatnābhyām
आभ्यन्तरप्रयत्नैः ābhyantaraprayatnaiḥ
Dative आभ्यन्तरप्रयत्नाय ābhyantaraprayatnāya
आभ्यन्तरप्रयत्नाभ्याम् ābhyantaraprayatnābhyām
आभ्यन्तरप्रयत्नेभ्यः ābhyantaraprayatnebhyaḥ
Ablative आभ्यन्तरप्रयत्नात् ābhyantaraprayatnāt
आभ्यन्तरप्रयत्नाभ्याम् ābhyantaraprayatnābhyām
आभ्यन्तरप्रयत्नेभ्यः ābhyantaraprayatnebhyaḥ
Genitive आभ्यन्तरप्रयत्नस्य ābhyantaraprayatnasya
आभ्यन्तरप्रयत्नयोः ābhyantaraprayatnayoḥ
आभ्यन्तरप्रयत्नानाम् ābhyantaraprayatnānām
Locative आभ्यन्तरप्रयत्ने ābhyantaraprayatne
आभ्यन्तरप्रयत्नयोः ābhyantaraprayatnayoḥ
आभ्यन्तरप्रयत्नेषु ābhyantaraprayatneṣu