| Singular | Dual | Plural |
Nominativo |
आभ्यन्तरप्रयत्नः
ābhyantaraprayatnaḥ
|
आभ्यन्तरप्रयत्नौ
ābhyantaraprayatnau
|
आभ्यन्तरप्रयत्नाः
ābhyantaraprayatnāḥ
|
Vocativo |
आभ्यन्तरप्रयत्न
ābhyantaraprayatna
|
आभ्यन्तरप्रयत्नौ
ābhyantaraprayatnau
|
आभ्यन्तरप्रयत्नाः
ābhyantaraprayatnāḥ
|
Acusativo |
आभ्यन्तरप्रयत्नम्
ābhyantaraprayatnam
|
आभ्यन्तरप्रयत्नौ
ābhyantaraprayatnau
|
आभ्यन्तरप्रयत्नान्
ābhyantaraprayatnān
|
Instrumental |
आभ्यन्तरप्रयत्नेन
ābhyantaraprayatnena
|
आभ्यन्तरप्रयत्नाभ्याम्
ābhyantaraprayatnābhyām
|
आभ्यन्तरप्रयत्नैः
ābhyantaraprayatnaiḥ
|
Dativo |
आभ्यन्तरप्रयत्नाय
ābhyantaraprayatnāya
|
आभ्यन्तरप्रयत्नाभ्याम्
ābhyantaraprayatnābhyām
|
आभ्यन्तरप्रयत्नेभ्यः
ābhyantaraprayatnebhyaḥ
|
Ablativo |
आभ्यन्तरप्रयत्नात्
ābhyantaraprayatnāt
|
आभ्यन्तरप्रयत्नाभ्याम्
ābhyantaraprayatnābhyām
|
आभ्यन्तरप्रयत्नेभ्यः
ābhyantaraprayatnebhyaḥ
|
Genitivo |
आभ्यन्तरप्रयत्नस्य
ābhyantaraprayatnasya
|
आभ्यन्तरप्रयत्नयोः
ābhyantaraprayatnayoḥ
|
आभ्यन्तरप्रयत्नानाम्
ābhyantaraprayatnānām
|
Locativo |
आभ्यन्तरप्रयत्ने
ābhyantaraprayatne
|
आभ्यन्तरप्रयत्नयोः
ābhyantaraprayatnayoḥ
|
आभ्यन्तरप्रयत्नेषु
ābhyantaraprayatneṣu
|