| Singular | Dual | Plural |
Nominative |
आभ्यवकाशिकः
ābhyavakāśikaḥ
|
आभ्यवकाशिकौ
ābhyavakāśikau
|
आभ्यवकाशिकाः
ābhyavakāśikāḥ
|
Vocative |
आभ्यवकाशिक
ābhyavakāśika
|
आभ्यवकाशिकौ
ābhyavakāśikau
|
आभ्यवकाशिकाः
ābhyavakāśikāḥ
|
Accusative |
आभ्यवकाशिकम्
ābhyavakāśikam
|
आभ्यवकाशिकौ
ābhyavakāśikau
|
आभ्यवकाशिकान्
ābhyavakāśikān
|
Instrumental |
आभ्यवकाशिकेन
ābhyavakāśikena
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकैः
ābhyavakāśikaiḥ
|
Dative |
आभ्यवकाशिकाय
ābhyavakāśikāya
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकेभ्यः
ābhyavakāśikebhyaḥ
|
Ablative |
आभ्यवकाशिकात्
ābhyavakāśikāt
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकेभ्यः
ābhyavakāśikebhyaḥ
|
Genitive |
आभ्यवकाशिकस्य
ābhyavakāśikasya
|
आभ्यवकाशिकयोः
ābhyavakāśikayoḥ
|
आभ्यवकाशिकानाम्
ābhyavakāśikānām
|
Locative |
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकयोः
ābhyavakāśikayoḥ
|
आभ्यवकाशिकेषु
ābhyavakāśikeṣu
|