Herramientas de sánscrito

Declinación del sánscrito


Declinación de आभ्यवकाशिक ābhyavakāśika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आभ्यवकाशिकः ābhyavakāśikaḥ
आभ्यवकाशिकौ ābhyavakāśikau
आभ्यवकाशिकाः ābhyavakāśikāḥ
Vocativo आभ्यवकाशिक ābhyavakāśika
आभ्यवकाशिकौ ābhyavakāśikau
आभ्यवकाशिकाः ābhyavakāśikāḥ
Acusativo आभ्यवकाशिकम् ābhyavakāśikam
आभ्यवकाशिकौ ābhyavakāśikau
आभ्यवकाशिकान् ābhyavakāśikān
Instrumental आभ्यवकाशिकेन ābhyavakāśikena
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकैः ābhyavakāśikaiḥ
Dativo आभ्यवकाशिकाय ābhyavakāśikāya
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकेभ्यः ābhyavakāśikebhyaḥ
Ablativo आभ्यवकाशिकात् ābhyavakāśikāt
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकेभ्यः ābhyavakāśikebhyaḥ
Genitivo आभ्यवकाशिकस्य ābhyavakāśikasya
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकानाम् ābhyavakāśikānām
Locativo आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकेषु ābhyavakāśikeṣu