Sanskrit tools

Sanskrit declension


Declension of आभ्यवकाशिका ābhyavakāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यवकाशिका ābhyavakāśikā
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकाः ābhyavakāśikāḥ
Vocative आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकाः ābhyavakāśikāḥ
Accusative आभ्यवकाशिकाम् ābhyavakāśikām
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकाः ābhyavakāśikāḥ
Instrumental आभ्यवकाशिकया ābhyavakāśikayā
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकाभिः ābhyavakāśikābhiḥ
Dative आभ्यवकाशिकायै ābhyavakāśikāyai
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकाभ्यः ābhyavakāśikābhyaḥ
Ablative आभ्यवकाशिकायाः ābhyavakāśikāyāḥ
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकाभ्यः ābhyavakāśikābhyaḥ
Genitive आभ्यवकाशिकायाः ābhyavakāśikāyāḥ
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकानाम् ābhyavakāśikānām
Locative आभ्यवकाशिकायाम् ābhyavakāśikāyām
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकासु ābhyavakāśikāsu