Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आभ्यवकाशिका ābhyavakāśikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आभ्यवकाशिका ābhyavakāśikā
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकाः ābhyavakāśikāḥ
Vocativo आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकाः ābhyavakāśikāḥ
Acusativo आभ्यवकाशिकाम् ābhyavakāśikām
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकाः ābhyavakāśikāḥ
Instrumental आभ्यवकाशिकया ābhyavakāśikayā
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकाभिः ābhyavakāśikābhiḥ
Dativo आभ्यवकाशिकायै ābhyavakāśikāyai
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकाभ्यः ābhyavakāśikābhyaḥ
Ablativo आभ्यवकाशिकायाः ābhyavakāśikāyāḥ
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकाभ्यः ābhyavakāśikābhyaḥ
Genitivo आभ्यवकाशिकायाः ābhyavakāśikāyāḥ
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकानाम् ābhyavakāśikānām
Locativo आभ्यवकाशिकायाम् ābhyavakāśikāyām
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकासु ābhyavakāśikāsu