| Singular | Dual | Plural |
Nominativo |
आभ्यवकाशिका
ābhyavakāśikā
|
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकाः
ābhyavakāśikāḥ
|
Vocativo |
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकाः
ābhyavakāśikāḥ
|
Acusativo |
आभ्यवकाशिकाम्
ābhyavakāśikām
|
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकाः
ābhyavakāśikāḥ
|
Instrumental |
आभ्यवकाशिकया
ābhyavakāśikayā
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकाभिः
ābhyavakāśikābhiḥ
|
Dativo |
आभ्यवकाशिकायै
ābhyavakāśikāyai
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकाभ्यः
ābhyavakāśikābhyaḥ
|
Ablativo |
आभ्यवकाशिकायाः
ābhyavakāśikāyāḥ
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकाभ्यः
ābhyavakāśikābhyaḥ
|
Genitivo |
आभ्यवकाशिकायाः
ābhyavakāśikāyāḥ
|
आभ्यवकाशिकयोः
ābhyavakāśikayoḥ
|
आभ्यवकाशिकानाम्
ābhyavakāśikānām
|
Locativo |
आभ्यवकाशिकायाम्
ābhyavakāśikāyām
|
आभ्यवकाशिकयोः
ābhyavakāśikayoḥ
|
आभ्यवकाशिकासु
ābhyavakāśikāsu
|