Sanskrit tools

Sanskrit declension


Declension of आभ्यवकाशिक ābhyavakāśika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यवकाशिकम् ābhyavakāśikam
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकानि ābhyavakāśikāni
Vocative आभ्यवकाशिक ābhyavakāśika
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकानि ābhyavakāśikāni
Accusative आभ्यवकाशिकम् ābhyavakāśikam
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकानि ābhyavakāśikāni
Instrumental आभ्यवकाशिकेन ābhyavakāśikena
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकैः ābhyavakāśikaiḥ
Dative आभ्यवकाशिकाय ābhyavakāśikāya
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकेभ्यः ābhyavakāśikebhyaḥ
Ablative आभ्यवकाशिकात् ābhyavakāśikāt
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकेभ्यः ābhyavakāśikebhyaḥ
Genitive आभ्यवकाशिकस्य ābhyavakāśikasya
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकानाम् ābhyavakāśikānām
Locative आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकेषु ābhyavakāśikeṣu