| Singular | Dual | Plural |
Nominativo |
आभ्यवकाशिकम्
ābhyavakāśikam
|
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकानि
ābhyavakāśikāni
|
Vocativo |
आभ्यवकाशिक
ābhyavakāśika
|
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकानि
ābhyavakāśikāni
|
Acusativo |
आभ्यवकाशिकम्
ābhyavakāśikam
|
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकानि
ābhyavakāśikāni
|
Instrumental |
आभ्यवकाशिकेन
ābhyavakāśikena
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकैः
ābhyavakāśikaiḥ
|
Dativo |
आभ्यवकाशिकाय
ābhyavakāśikāya
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकेभ्यः
ābhyavakāśikebhyaḥ
|
Ablativo |
आभ्यवकाशिकात्
ābhyavakāśikāt
|
आभ्यवकाशिकाभ्याम्
ābhyavakāśikābhyām
|
आभ्यवकाशिकेभ्यः
ābhyavakāśikebhyaḥ
|
Genitivo |
आभ्यवकाशिकस्य
ābhyavakāśikasya
|
आभ्यवकाशिकयोः
ābhyavakāśikayoḥ
|
आभ्यवकाशिकानाम्
ābhyavakāśikānām
|
Locativo |
आभ्यवकाशिके
ābhyavakāśike
|
आभ्यवकाशिकयोः
ābhyavakāśikayoḥ
|
आभ्यवकाशिकेषु
ābhyavakāśikeṣu
|