Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आभ्यवकाशिक ābhyavakāśika, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आभ्यवकाशिकम् ābhyavakāśikam
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकानि ābhyavakāśikāni
Vocativo आभ्यवकाशिक ābhyavakāśika
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकानि ābhyavakāśikāni
Acusativo आभ्यवकाशिकम् ābhyavakāśikam
आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकानि ābhyavakāśikāni
Instrumental आभ्यवकाशिकेन ābhyavakāśikena
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकैः ābhyavakāśikaiḥ
Dativo आभ्यवकाशिकाय ābhyavakāśikāya
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकेभ्यः ābhyavakāśikebhyaḥ
Ablativo आभ्यवकाशिकात् ābhyavakāśikāt
आभ्यवकाशिकाभ्याम् ābhyavakāśikābhyām
आभ्यवकाशिकेभ्यः ābhyavakāśikebhyaḥ
Genitivo आभ्यवकाशिकस्य ābhyavakāśikasya
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकानाम् ābhyavakāśikānām
Locativo आभ्यवकाशिके ābhyavakāśike
आभ्यवकाशिकयोः ābhyavakāśikayoḥ
आभ्यवकाशिकेषु ābhyavakāśikeṣu