Sanskrit tools

Sanskrit declension


Declension of आभ्यवहारिका ābhyavahārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यवहारिका ābhyavahārikā
आभ्यवहारिके ābhyavahārike
आभ्यवहारिकाः ābhyavahārikāḥ
Vocative आभ्यवहारिके ābhyavahārike
आभ्यवहारिके ābhyavahārike
आभ्यवहारिकाः ābhyavahārikāḥ
Accusative आभ्यवहारिकाम् ābhyavahārikām
आभ्यवहारिके ābhyavahārike
आभ्यवहारिकाः ābhyavahārikāḥ
Instrumental आभ्यवहारिकया ābhyavahārikayā
आभ्यवहारिकाभ्याम् ābhyavahārikābhyām
आभ्यवहारिकाभिः ābhyavahārikābhiḥ
Dative आभ्यवहारिकायै ābhyavahārikāyai
आभ्यवहारिकाभ्याम् ābhyavahārikābhyām
आभ्यवहारिकाभ्यः ābhyavahārikābhyaḥ
Ablative आभ्यवहारिकायाः ābhyavahārikāyāḥ
आभ्यवहारिकाभ्याम् ābhyavahārikābhyām
आभ्यवहारिकाभ्यः ābhyavahārikābhyaḥ
Genitive आभ्यवहारिकायाः ābhyavahārikāyāḥ
आभ्यवहारिकयोः ābhyavahārikayoḥ
आभ्यवहारिकाणाम् ābhyavahārikāṇām
Locative आभ्यवहारिकायाम् ābhyavahārikāyām
आभ्यवहारिकयोः ābhyavahārikayoḥ
आभ्यवहारिकासु ābhyavahārikāsu