| Singular | Dual | Plural |
Nominativo |
आभ्यवहारिका
ābhyavahārikā
|
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकाः
ābhyavahārikāḥ
|
Vocativo |
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकाः
ābhyavahārikāḥ
|
Acusativo |
आभ्यवहारिकाम्
ābhyavahārikām
|
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकाः
ābhyavahārikāḥ
|
Instrumental |
आभ्यवहारिकया
ābhyavahārikayā
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकाभिः
ābhyavahārikābhiḥ
|
Dativo |
आभ्यवहारिकायै
ābhyavahārikāyai
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकाभ्यः
ābhyavahārikābhyaḥ
|
Ablativo |
आभ्यवहारिकायाः
ābhyavahārikāyāḥ
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकाभ्यः
ābhyavahārikābhyaḥ
|
Genitivo |
आभ्यवहारिकायाः
ābhyavahārikāyāḥ
|
आभ्यवहारिकयोः
ābhyavahārikayoḥ
|
आभ्यवहारिकाणाम्
ābhyavahārikāṇām
|
Locativo |
आभ्यवहारिकायाम्
ābhyavahārikāyām
|
आभ्यवहारिकयोः
ābhyavahārikayoḥ
|
आभ्यवहारिकासु
ābhyavahārikāsu
|