Sanskrit tools

Sanskrit declension


Declension of आभ्यवहारिक ābhyavahārika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यवहारिकम् ābhyavahārikam
आभ्यवहारिके ābhyavahārike
आभ्यवहारिकाणि ābhyavahārikāṇi
Vocative आभ्यवहारिक ābhyavahārika
आभ्यवहारिके ābhyavahārike
आभ्यवहारिकाणि ābhyavahārikāṇi
Accusative आभ्यवहारिकम् ābhyavahārikam
आभ्यवहारिके ābhyavahārike
आभ्यवहारिकाणि ābhyavahārikāṇi
Instrumental आभ्यवहारिकेण ābhyavahārikeṇa
आभ्यवहारिकाभ्याम् ābhyavahārikābhyām
आभ्यवहारिकैः ābhyavahārikaiḥ
Dative आभ्यवहारिकाय ābhyavahārikāya
आभ्यवहारिकाभ्याम् ābhyavahārikābhyām
आभ्यवहारिकेभ्यः ābhyavahārikebhyaḥ
Ablative आभ्यवहारिकात् ābhyavahārikāt
आभ्यवहारिकाभ्याम् ābhyavahārikābhyām
आभ्यवहारिकेभ्यः ābhyavahārikebhyaḥ
Genitive आभ्यवहारिकस्य ābhyavahārikasya
आभ्यवहारिकयोः ābhyavahārikayoḥ
आभ्यवहारिकाणाम् ābhyavahārikāṇām
Locative आभ्यवहारिके ābhyavahārike
आभ्यवहारिकयोः ābhyavahārikayoḥ
आभ्यवहारिकेषु ābhyavahārikeṣu