| Singular | Dual | Plural |
Nominativo |
आभ्यवहारिकम्
ābhyavahārikam
|
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकाणि
ābhyavahārikāṇi
|
Vocativo |
आभ्यवहारिक
ābhyavahārika
|
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकाणि
ābhyavahārikāṇi
|
Acusativo |
आभ्यवहारिकम्
ābhyavahārikam
|
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकाणि
ābhyavahārikāṇi
|
Instrumental |
आभ्यवहारिकेण
ābhyavahārikeṇa
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकैः
ābhyavahārikaiḥ
|
Dativo |
आभ्यवहारिकाय
ābhyavahārikāya
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकेभ्यः
ābhyavahārikebhyaḥ
|
Ablativo |
आभ्यवहारिकात्
ābhyavahārikāt
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकेभ्यः
ābhyavahārikebhyaḥ
|
Genitivo |
आभ्यवहारिकस्य
ābhyavahārikasya
|
आभ्यवहारिकयोः
ābhyavahārikayoḥ
|
आभ्यवहारिकाणाम्
ābhyavahārikāṇām
|
Locativo |
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकयोः
ābhyavahārikayoḥ
|
आभ्यवहारिकेषु
ābhyavahārikeṣu
|