Sanskrit tools

Sanskrit declension


Declension of आभ्यासिका ābhyāsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यासिका ābhyāsikā
आभ्यासिके ābhyāsike
आभ्यासिकाः ābhyāsikāḥ
Vocative आभ्यासिके ābhyāsike
आभ्यासिके ābhyāsike
आभ्यासिकाः ābhyāsikāḥ
Accusative आभ्यासिकाम् ābhyāsikām
आभ्यासिके ābhyāsike
आभ्यासिकाः ābhyāsikāḥ
Instrumental आभ्यासिकया ābhyāsikayā
आभ्यासिकाभ्याम् ābhyāsikābhyām
आभ्यासिकाभिः ābhyāsikābhiḥ
Dative आभ्यासिकायै ābhyāsikāyai
आभ्यासिकाभ्याम् ābhyāsikābhyām
आभ्यासिकाभ्यः ābhyāsikābhyaḥ
Ablative आभ्यासिकायाः ābhyāsikāyāḥ
आभ्यासिकाभ्याम् ābhyāsikābhyām
आभ्यासिकाभ्यः ābhyāsikābhyaḥ
Genitive आभ्यासिकायाः ābhyāsikāyāḥ
आभ्यासिकयोः ābhyāsikayoḥ
आभ्यासिकानाम् ābhyāsikānām
Locative आभ्यासिकायाम् ābhyāsikāyām
आभ्यासिकयोः ābhyāsikayoḥ
आभ्यासिकासु ābhyāsikāsu