| Singular | Dual | Plural |
Nominativo |
आभ्यासिका
ābhyāsikā
|
आभ्यासिके
ābhyāsike
|
आभ्यासिकाः
ābhyāsikāḥ
|
Vocativo |
आभ्यासिके
ābhyāsike
|
आभ्यासिके
ābhyāsike
|
आभ्यासिकाः
ābhyāsikāḥ
|
Acusativo |
आभ्यासिकाम्
ābhyāsikām
|
आभ्यासिके
ābhyāsike
|
आभ्यासिकाः
ābhyāsikāḥ
|
Instrumental |
आभ्यासिकया
ābhyāsikayā
|
आभ्यासिकाभ्याम्
ābhyāsikābhyām
|
आभ्यासिकाभिः
ābhyāsikābhiḥ
|
Dativo |
आभ्यासिकायै
ābhyāsikāyai
|
आभ्यासिकाभ्याम्
ābhyāsikābhyām
|
आभ्यासिकाभ्यः
ābhyāsikābhyaḥ
|
Ablativo |
आभ्यासिकायाः
ābhyāsikāyāḥ
|
आभ्यासिकाभ्याम्
ābhyāsikābhyām
|
आभ्यासिकाभ्यः
ābhyāsikābhyaḥ
|
Genitivo |
आभ्यासिकायाः
ābhyāsikāyāḥ
|
आभ्यासिकयोः
ābhyāsikayoḥ
|
आभ्यासिकानाम्
ābhyāsikānām
|
Locativo |
आभ्यासिकायाम्
ābhyāsikāyām
|
आभ्यासिकयोः
ābhyāsikayoḥ
|
आभ्यासिकासु
ābhyāsikāsu
|