Sanskrit tools

Sanskrit declension


Declension of आभ्युदयिका ābhyudayikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्युदयिका ābhyudayikā
आभ्युदयिके ābhyudayike
आभ्युदयिकाः ābhyudayikāḥ
Vocative आभ्युदयिके ābhyudayike
आभ्युदयिके ābhyudayike
आभ्युदयिकाः ābhyudayikāḥ
Accusative आभ्युदयिकाम् ābhyudayikām
आभ्युदयिके ābhyudayike
आभ्युदयिकाः ābhyudayikāḥ
Instrumental आभ्युदयिकया ābhyudayikayā
आभ्युदयिकाभ्याम् ābhyudayikābhyām
आभ्युदयिकाभिः ābhyudayikābhiḥ
Dative आभ्युदयिकायै ābhyudayikāyai
आभ्युदयिकाभ्याम् ābhyudayikābhyām
आभ्युदयिकाभ्यः ābhyudayikābhyaḥ
Ablative आभ्युदयिकायाः ābhyudayikāyāḥ
आभ्युदयिकाभ्याम् ābhyudayikābhyām
आभ्युदयिकाभ्यः ābhyudayikābhyaḥ
Genitive आभ्युदयिकायाः ābhyudayikāyāḥ
आभ्युदयिकयोः ābhyudayikayoḥ
आभ्युदयिकानाम् ābhyudayikānām
Locative आभ्युदयिकायाम् ābhyudayikāyām
आभ्युदयिकयोः ābhyudayikayoḥ
आभ्युदयिकासु ābhyudayikāsu