| Singular | Dual | Plural |
Nominativo |
आभ्युदयिका
ābhyudayikā
|
आभ्युदयिके
ābhyudayike
|
आभ्युदयिकाः
ābhyudayikāḥ
|
Vocativo |
आभ्युदयिके
ābhyudayike
|
आभ्युदयिके
ābhyudayike
|
आभ्युदयिकाः
ābhyudayikāḥ
|
Acusativo |
आभ्युदयिकाम्
ābhyudayikām
|
आभ्युदयिके
ābhyudayike
|
आभ्युदयिकाः
ābhyudayikāḥ
|
Instrumental |
आभ्युदयिकया
ābhyudayikayā
|
आभ्युदयिकाभ्याम्
ābhyudayikābhyām
|
आभ्युदयिकाभिः
ābhyudayikābhiḥ
|
Dativo |
आभ्युदयिकायै
ābhyudayikāyai
|
आभ्युदयिकाभ्याम्
ābhyudayikābhyām
|
आभ्युदयिकाभ्यः
ābhyudayikābhyaḥ
|
Ablativo |
आभ्युदयिकायाः
ābhyudayikāyāḥ
|
आभ्युदयिकाभ्याम्
ābhyudayikābhyām
|
आभ्युदयिकाभ्यः
ābhyudayikābhyaḥ
|
Genitivo |
आभ्युदयिकायाः
ābhyudayikāyāḥ
|
आभ्युदयिकयोः
ābhyudayikayoḥ
|
आभ्युदयिकानाम्
ābhyudayikānām
|
Locativo |
आभ्युदयिकायाम्
ābhyudayikāyām
|
आभ्युदयिकयोः
ābhyudayikayoḥ
|
आभ्युदयिकासु
ābhyudayikāsu
|