Sanskrit tools

Sanskrit declension


Declension of आभ्र्य ābhrya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्र्यः ābhryaḥ
आभ्र्यौ ābhryau
आभ्र्याः ābhryāḥ
Vocative आभ्र्य ābhrya
आभ्र्यौ ābhryau
आभ्र्याः ābhryāḥ
Accusative आभ्र्यम् ābhryam
आभ्र्यौ ābhryau
आभ्र्यान् ābhryān
Instrumental आभ्र्येण ābhryeṇa
आभ्र्याभ्याम् ābhryābhyām
आभ्र्यैः ābhryaiḥ
Dative आभ्र्याय ābhryāya
आभ्र्याभ्याम् ābhryābhyām
आभ्र्येभ्यः ābhryebhyaḥ
Ablative आभ्र्यात् ābhryāt
आभ्र्याभ्याम् ābhryābhyām
आभ्र्येभ्यः ābhryebhyaḥ
Genitive आभ्र्यस्य ābhryasya
आभ्र्ययोः ābhryayoḥ
आभ्र्याणाम् ābhryāṇām
Locative आभ्र्ये ābhrye
आभ्र्ययोः ābhryayoḥ
आभ्र्येषु ābhryeṣu