Singular | Dual | Plural | |
Nominativo |
आभ्र्यः
ābhryaḥ |
आभ्र्यौ
ābhryau |
आभ्र्याः
ābhryāḥ |
Vocativo |
आभ्र्य
ābhrya |
आभ्र्यौ
ābhryau |
आभ्र्याः
ābhryāḥ |
Acusativo |
आभ्र्यम्
ābhryam |
आभ्र्यौ
ābhryau |
आभ्र्यान्
ābhryān |
Instrumental |
आभ्र्येण
ābhryeṇa |
आभ्र्याभ्याम्
ābhryābhyām |
आभ्र्यैः
ābhryaiḥ |
Dativo |
आभ्र्याय
ābhryāya |
आभ्र्याभ्याम्
ābhryābhyām |
आभ्र्येभ्यः
ābhryebhyaḥ |
Ablativo |
आभ्र्यात्
ābhryāt |
आभ्र्याभ्याम्
ābhryābhyām |
आभ्र्येभ्यः
ābhryebhyaḥ |
Genitivo |
आभ्र्यस्य
ābhryasya |
आभ्र्ययोः
ābhryayoḥ |
आभ्र्याणाम्
ābhryāṇām |
Locativo |
आभ्र्ये
ābhrye |
आभ्र्ययोः
ābhryayoḥ |
आभ्र्येषु
ābhryeṣu |