Sanskrit tools

Sanskrit declension


Declension of आभ्रिक ābhrika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्रिकः ābhrikaḥ
आभ्रिकौ ābhrikau
आभ्रिकाः ābhrikāḥ
Vocative आभ्रिक ābhrika
आभ्रिकौ ābhrikau
आभ्रिकाः ābhrikāḥ
Accusative आभ्रिकम् ābhrikam
आभ्रिकौ ābhrikau
आभ्रिकान् ābhrikān
Instrumental आभ्रिकेण ābhrikeṇa
आभ्रिकाभ्याम् ābhrikābhyām
आभ्रिकैः ābhrikaiḥ
Dative आभ्रिकाय ābhrikāya
आभ्रिकाभ्याम् ābhrikābhyām
आभ्रिकेभ्यः ābhrikebhyaḥ
Ablative आभ्रिकात् ābhrikāt
आभ्रिकाभ्याम् ābhrikābhyām
आभ्रिकेभ्यः ābhrikebhyaḥ
Genitive आभ्रिकस्य ābhrikasya
आभ्रिकयोः ābhrikayoḥ
आभ्रिकाणाम् ābhrikāṇām
Locative आभ्रिके ābhrike
आभ्रिकयोः ābhrikayoḥ
आभ्रिकेषु ābhrikeṣu