Singular | Dual | Plural | |
Nominativo |
आभ्रिकः
ābhrikaḥ |
आभ्रिकौ
ābhrikau |
आभ्रिकाः
ābhrikāḥ |
Vocativo |
आभ्रिक
ābhrika |
आभ्रिकौ
ābhrikau |
आभ्रिकाः
ābhrikāḥ |
Acusativo |
आभ्रिकम्
ābhrikam |
आभ्रिकौ
ābhrikau |
आभ्रिकान्
ābhrikān |
Instrumental |
आभ्रिकेण
ābhrikeṇa |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकैः
ābhrikaiḥ |
Dativo |
आभ्रिकाय
ābhrikāya |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकेभ्यः
ābhrikebhyaḥ |
Ablativo |
आभ्रिकात्
ābhrikāt |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकेभ्यः
ābhrikebhyaḥ |
Genitivo |
आभ्रिकस्य
ābhrikasya |
आभ्रिकयोः
ābhrikayoḥ |
आभ्रिकाणाम्
ābhrikāṇām |
Locativo |
आभ्रिके
ābhrike |
आभ्रिकयोः
ābhrikayoḥ |
आभ्रिकेषु
ābhrikeṣu |