Sanskrit tools

Sanskrit declension


Declension of आभ्रिका ābhrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्रिका ābhrikā
आभ्रिके ābhrike
आभ्रिकाः ābhrikāḥ
Vocative आभ्रिके ābhrike
आभ्रिके ābhrike
आभ्रिकाः ābhrikāḥ
Accusative आभ्रिकाम् ābhrikām
आभ्रिके ābhrike
आभ्रिकाः ābhrikāḥ
Instrumental आभ्रिकया ābhrikayā
आभ्रिकाभ्याम् ābhrikābhyām
आभ्रिकाभिः ābhrikābhiḥ
Dative आभ्रिकायै ābhrikāyai
आभ्रिकाभ्याम् ābhrikābhyām
आभ्रिकाभ्यः ābhrikābhyaḥ
Ablative आभ्रिकायाः ābhrikāyāḥ
आभ्रिकाभ्याम् ābhrikābhyām
आभ्रिकाभ्यः ābhrikābhyaḥ
Genitive आभ्रिकायाः ābhrikāyāḥ
आभ्रिकयोः ābhrikayoḥ
आभ्रिकाणाम् ābhrikāṇām
Locative आभ्रिकायाम् ābhrikāyām
आभ्रिकयोः ābhrikayoḥ
आभ्रिकासु ābhrikāsu