Singular | Dual | Plural | |
Nominativo |
आभ्रिका
ābhrikā |
आभ्रिके
ābhrike |
आभ्रिकाः
ābhrikāḥ |
Vocativo |
आभ्रिके
ābhrike |
आभ्रिके
ābhrike |
आभ्रिकाः
ābhrikāḥ |
Acusativo |
आभ्रिकाम्
ābhrikām |
आभ्रिके
ābhrike |
आभ्रिकाः
ābhrikāḥ |
Instrumental |
आभ्रिकया
ābhrikayā |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकाभिः
ābhrikābhiḥ |
Dativo |
आभ्रिकायै
ābhrikāyai |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकाभ्यः
ābhrikābhyaḥ |
Ablativo |
आभ्रिकायाः
ābhrikāyāḥ |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकाभ्यः
ābhrikābhyaḥ |
Genitivo |
आभ्रिकायाः
ābhrikāyāḥ |
आभ्रिकयोः
ābhrikayoḥ |
आभ्रिकाणाम्
ābhrikāṇām |
Locativo |
आभ्रिकायाम्
ābhrikāyām |
आभ्रिकयोः
ābhrikayoḥ |
आभ्रिकासु
ābhrikāsu |