Sanskrit tools

Sanskrit declension


Declension of आमगन्धि āmagandhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमगन्धिः āmagandhiḥ
आमगन्धी āmagandhī
आमगन्धयः āmagandhayaḥ
Vocative आमगन्धे āmagandhe
आमगन्धी āmagandhī
आमगन्धयः āmagandhayaḥ
Accusative आमगन्धिम् āmagandhim
आमगन्धी āmagandhī
आमगन्धीः āmagandhīḥ
Instrumental आमगन्ध्या āmagandhyā
आमगन्धिभ्याम् āmagandhibhyām
आमगन्धिभिः āmagandhibhiḥ
Dative आमगन्धये āmagandhaye
आमगन्ध्यै āmagandhyai
आमगन्धिभ्याम् āmagandhibhyām
आमगन्धिभ्यः āmagandhibhyaḥ
Ablative आमगन्धेः āmagandheḥ
आमगन्ध्याः āmagandhyāḥ
आमगन्धिभ्याम् āmagandhibhyām
आमगन्धिभ्यः āmagandhibhyaḥ
Genitive आमगन्धेः āmagandheḥ
आमगन्ध्याः āmagandhyāḥ
आमगन्ध्योः āmagandhyoḥ
आमगन्धीनाम् āmagandhīnām
Locative आमगन्धौ āmagandhau
आमगन्ध्याम् āmagandhyām
आमगन्ध्योः āmagandhyoḥ
आमगन्धिषु āmagandhiṣu