Singular | Dual | Plural | |
Nominativo |
आमगन्धिः
āmagandhiḥ |
आमगन्धी
āmagandhī |
आमगन्धयः
āmagandhayaḥ |
Vocativo |
आमगन्धे
āmagandhe |
आमगन्धी
āmagandhī |
आमगन्धयः
āmagandhayaḥ |
Acusativo |
आमगन्धिम्
āmagandhim |
आमगन्धी
āmagandhī |
आमगन्धीः
āmagandhīḥ |
Instrumental |
आमगन्ध्या
āmagandhyā |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभिः
āmagandhibhiḥ |
Dativo |
आमगन्धये
āmagandhaye आमगन्ध्यै āmagandhyai |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभ्यः
āmagandhibhyaḥ |
Ablativo |
आमगन्धेः
āmagandheḥ आमगन्ध्याः āmagandhyāḥ |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभ्यः
āmagandhibhyaḥ |
Genitivo |
आमगन्धेः
āmagandheḥ आमगन्ध्याः āmagandhyāḥ |
आमगन्ध्योः
āmagandhyoḥ |
आमगन्धीनाम्
āmagandhīnām |
Locativo |
आमगन्धौ
āmagandhau आमगन्ध्याम् āmagandhyām |
आमगन्ध्योः
āmagandhyoḥ |
आमगन्धिषु
āmagandhiṣu |