Sanskrit tools

Sanskrit declension


Declension of आमगन्धिक āmagandhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमगन्धिकः āmagandhikaḥ
आमगन्धिकौ āmagandhikau
आमगन्धिकाः āmagandhikāḥ
Vocative आमगन्धिक āmagandhika
आमगन्धिकौ āmagandhikau
आमगन्धिकाः āmagandhikāḥ
Accusative आमगन्धिकम् āmagandhikam
आमगन्धिकौ āmagandhikau
आमगन्धिकान् āmagandhikān
Instrumental आमगन्धिकेन āmagandhikena
आमगन्धिकाभ्याम् āmagandhikābhyām
आमगन्धिकैः āmagandhikaiḥ
Dative आमगन्धिकाय āmagandhikāya
आमगन्धिकाभ्याम् āmagandhikābhyām
आमगन्धिकेभ्यः āmagandhikebhyaḥ
Ablative आमगन्धिकात् āmagandhikāt
आमगन्धिकाभ्याम् āmagandhikābhyām
आमगन्धिकेभ्यः āmagandhikebhyaḥ
Genitive आमगन्धिकस्य āmagandhikasya
आमगन्धिकयोः āmagandhikayoḥ
आमगन्धिकानाम् āmagandhikānām
Locative आमगन्धिके āmagandhike
आमगन्धिकयोः āmagandhikayoḥ
आमगन्धिकेषु āmagandhikeṣu