| Singular | Dual | Plural |
Nominativo |
आमगन्धिकः
āmagandhikaḥ
|
आमगन्धिकौ
āmagandhikau
|
आमगन्धिकाः
āmagandhikāḥ
|
Vocativo |
आमगन्धिक
āmagandhika
|
आमगन्धिकौ
āmagandhikau
|
आमगन्धिकाः
āmagandhikāḥ
|
Acusativo |
आमगन्धिकम्
āmagandhikam
|
आमगन्धिकौ
āmagandhikau
|
आमगन्धिकान्
āmagandhikān
|
Instrumental |
आमगन्धिकेन
āmagandhikena
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकैः
āmagandhikaiḥ
|
Dativo |
आमगन्धिकाय
āmagandhikāya
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकेभ्यः
āmagandhikebhyaḥ
|
Ablativo |
आमगन्धिकात्
āmagandhikāt
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकेभ्यः
āmagandhikebhyaḥ
|
Genitivo |
आमगन्धिकस्य
āmagandhikasya
|
आमगन्धिकयोः
āmagandhikayoḥ
|
आमगन्धिकानाम्
āmagandhikānām
|
Locativo |
आमगन्धिके
āmagandhike
|
आमगन्धिकयोः
āmagandhikayoḥ
|
आमगन्धिकेषु
āmagandhikeṣu
|