Sanskrit tools

Sanskrit declension


Declension of आमगन्धिन् āmagandhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आमगन्धी āmagandhī
आमगन्धिनौ āmagandhinau
आमगन्धिनः āmagandhinaḥ
Vocative आमगन्धिन् āmagandhin
आमगन्धिनौ āmagandhinau
आमगन्धिनः āmagandhinaḥ
Accusative आमगन्धिनम् āmagandhinam
आमगन्धिनौ āmagandhinau
आमगन्धिनः āmagandhinaḥ
Instrumental आमगन्धिना āmagandhinā
आमगन्धिभ्याम् āmagandhibhyām
आमगन्धिभिः āmagandhibhiḥ
Dative आमगन्धिने āmagandhine
आमगन्धिभ्याम् āmagandhibhyām
आमगन्धिभ्यः āmagandhibhyaḥ
Ablative आमगन्धिनः āmagandhinaḥ
आमगन्धिभ्याम् āmagandhibhyām
आमगन्धिभ्यः āmagandhibhyaḥ
Genitive आमगन्धिनः āmagandhinaḥ
आमगन्धिनोः āmagandhinoḥ
आमगन्धिनाम् āmagandhinām
Locative आमगन्धिनि āmagandhini
आमगन्धिनोः āmagandhinoḥ
आमगन्धिषु āmagandhiṣu