| Singular | Dual | Plural |
Nominative |
आमगन्धी
āmagandhī
|
आमगन्धिनौ
āmagandhinau
|
आमगन्धिनः
āmagandhinaḥ
|
Vocative |
आमगन्धिन्
āmagandhin
|
आमगन्धिनौ
āmagandhinau
|
आमगन्धिनः
āmagandhinaḥ
|
Accusative |
आमगन्धिनम्
āmagandhinam
|
आमगन्धिनौ
āmagandhinau
|
आमगन्धिनः
āmagandhinaḥ
|
Instrumental |
आमगन्धिना
āmagandhinā
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभिः
āmagandhibhiḥ
|
Dative |
आमगन्धिने
āmagandhine
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभ्यः
āmagandhibhyaḥ
|
Ablative |
आमगन्धिनः
āmagandhinaḥ
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभ्यः
āmagandhibhyaḥ
|
Genitive |
आमगन्धिनः
āmagandhinaḥ
|
आमगन्धिनोः
āmagandhinoḥ
|
आमगन्धिनाम्
āmagandhinām
|
Locative |
आमगन्धिनि
āmagandhini
|
आमगन्धिनोः
āmagandhinoḥ
|
आमगन्धिषु
āmagandhiṣu
|