| Singular | Dual | Plural |
Nominativo |
आमगन्धी
āmagandhī
|
आमगन्धिनौ
āmagandhinau
|
आमगन्धिनः
āmagandhinaḥ
|
Vocativo |
आमगन्धिन्
āmagandhin
|
आमगन्धिनौ
āmagandhinau
|
आमगन्धिनः
āmagandhinaḥ
|
Acusativo |
आमगन्धिनम्
āmagandhinam
|
आमगन्धिनौ
āmagandhinau
|
आमगन्धिनः
āmagandhinaḥ
|
Instrumental |
आमगन्धिना
āmagandhinā
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभिः
āmagandhibhiḥ
|
Dativo |
आमगन्धिने
āmagandhine
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभ्यः
āmagandhibhyaḥ
|
Ablativo |
आमगन्धिनः
āmagandhinaḥ
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभ्यः
āmagandhibhyaḥ
|
Genitivo |
आमगन्धिनः
āmagandhinaḥ
|
आमगन्धिनोः
āmagandhinoḥ
|
आमगन्धिनाम्
āmagandhinām
|
Locativo |
आमगन्धिनि
āmagandhini
|
आमगन्धिनोः
āmagandhinoḥ
|
आमगन्धिषु
āmagandhiṣu
|