Singular | Dual | Plural | |
Nominative |
आमपाकः
āmapākaḥ |
आमपाकौ
āmapākau |
आमपाकाः
āmapākāḥ |
Vocative |
आमपाक
āmapāka |
आमपाकौ
āmapākau |
आमपाकाः
āmapākāḥ |
Accusative |
आमपाकम्
āmapākam |
आमपाकौ
āmapākau |
आमपाकान्
āmapākān |
Instrumental |
आमपाकेन
āmapākena |
आमपाकाभ्याम्
āmapākābhyām |
आमपाकैः
āmapākaiḥ |
Dative |
आमपाकाय
āmapākāya |
आमपाकाभ्याम्
āmapākābhyām |
आमपाकेभ्यः
āmapākebhyaḥ |
Ablative |
आमपाकात्
āmapākāt |
आमपाकाभ्याम्
āmapākābhyām |
आमपाकेभ्यः
āmapākebhyaḥ |
Genitive |
आमपाकस्य
āmapākasya |
आमपाकयोः
āmapākayoḥ |
आमपाकानाम्
āmapākānām |
Locative |
आमपाके
āmapāke |
आमपाकयोः
āmapākayoḥ |
आमपाकेषु
āmapākeṣu |