Sanskrit tools

Sanskrit declension


Declension of आमपाक āmapāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमपाकः āmapākaḥ
आमपाकौ āmapākau
आमपाकाः āmapākāḥ
Vocative आमपाक āmapāka
आमपाकौ āmapākau
आमपाकाः āmapākāḥ
Accusative आमपाकम् āmapākam
आमपाकौ āmapākau
आमपाकान् āmapākān
Instrumental आमपाकेन āmapākena
आमपाकाभ्याम् āmapākābhyām
आमपाकैः āmapākaiḥ
Dative आमपाकाय āmapākāya
आमपाकाभ्याम् āmapākābhyām
आमपाकेभ्यः āmapākebhyaḥ
Ablative आमपाकात् āmapākāt
आमपाकाभ्याम् āmapākābhyām
आमपाकेभ्यः āmapākebhyaḥ
Genitive आमपाकस्य āmapākasya
आमपाकयोः āmapākayoḥ
आमपाकानाम् āmapākānām
Locative आमपाके āmapāke
आमपाकयोः āmapākayoḥ
आमपाकेषु āmapākeṣu