Singular | Dual | Plural | |
Nominativo |
आमपाकः
āmapākaḥ |
आमपाकौ
āmapākau |
आमपाकाः
āmapākāḥ |
Vocativo |
आमपाक
āmapāka |
आमपाकौ
āmapākau |
आमपाकाः
āmapākāḥ |
Acusativo |
आमपाकम्
āmapākam |
आमपाकौ
āmapākau |
आमपाकान्
āmapākān |
Instrumental |
आमपाकेन
āmapākena |
आमपाकाभ्याम्
āmapākābhyām |
आमपाकैः
āmapākaiḥ |
Dativo |
आमपाकाय
āmapākāya |
आमपाकाभ्याम्
āmapākābhyām |
आमपाकेभ्यः
āmapākebhyaḥ |
Ablativo |
आमपाकात्
āmapākāt |
आमपाकाभ्याम्
āmapākābhyām |
आमपाकेभ्यः
āmapākebhyaḥ |
Genitivo |
आमपाकस्य
āmapākasya |
आमपाकयोः
āmapākayoḥ |
आमपाकानाम्
āmapākānām |
Locativo |
आमपाके
āmapāke |
आमपाकयोः
āmapākayoḥ |
आमपाकेषु
āmapākeṣu |