| Singular | Dual | Plural |
Nominative |
आमपाचिनी
āmapācinī
|
आमपाचिन्यौ
āmapācinyau
|
आमपाचिन्यः
āmapācinyaḥ
|
Vocative |
आमपाचिनि
āmapācini
|
आमपाचिन्यौ
āmapācinyau
|
आमपाचिन्यः
āmapācinyaḥ
|
Accusative |
आमपाचिनीम्
āmapācinīm
|
आमपाचिन्यौ
āmapācinyau
|
आमपाचिनीः
āmapācinīḥ
|
Instrumental |
आमपाचिन्या
āmapācinyā
|
आमपाचिनीभ्याम्
āmapācinībhyām
|
आमपाचिनीभिः
āmapācinībhiḥ
|
Dative |
आमपाचिन्यै
āmapācinyai
|
आमपाचिनीभ्याम्
āmapācinībhyām
|
आमपाचिनीभ्यः
āmapācinībhyaḥ
|
Ablative |
आमपाचिन्याः
āmapācinyāḥ
|
आमपाचिनीभ्याम्
āmapācinībhyām
|
आमपाचिनीभ्यः
āmapācinībhyaḥ
|
Genitive |
आमपाचिन्याः
āmapācinyāḥ
|
आमपाचिन्योः
āmapācinyoḥ
|
आमपाचिनीनाम्
āmapācinīnām
|
Locative |
आमपाचिन्याम्
āmapācinyām
|
आमपाचिन्योः
āmapācinyoḥ
|
आमपाचिनीषु
āmapācinīṣu
|