| Singular | Dual | Plural |
Nominative |
आमपात्रम्
āmapātram
|
आमपात्रे
āmapātre
|
आमपात्राणि
āmapātrāṇi
|
Vocative |
आमपात्र
āmapātra
|
आमपात्रे
āmapātre
|
आमपात्राणि
āmapātrāṇi
|
Accusative |
आमपात्रम्
āmapātram
|
आमपात्रे
āmapātre
|
आमपात्राणि
āmapātrāṇi
|
Instrumental |
आमपात्रेण
āmapātreṇa
|
आमपात्राभ्याम्
āmapātrābhyām
|
आमपात्रैः
āmapātraiḥ
|
Dative |
आमपात्राय
āmapātrāya
|
आमपात्राभ्याम्
āmapātrābhyām
|
आमपात्रेभ्यः
āmapātrebhyaḥ
|
Ablative |
आमपात्रात्
āmapātrāt
|
आमपात्राभ्याम्
āmapātrābhyām
|
आमपात्रेभ्यः
āmapātrebhyaḥ
|
Genitive |
आमपात्रस्य
āmapātrasya
|
आमपात्रयोः
āmapātrayoḥ
|
आमपात्राणाम्
āmapātrāṇām
|
Locative |
आमपात्रे
āmapātre
|
आमपात्रयोः
āmapātrayoḥ
|
आमपात्रेषु
āmapātreṣu
|