| Singular | Dual | Plural |
Nominativo |
आमपात्रम्
āmapātram
|
आमपात्रे
āmapātre
|
आमपात्राणि
āmapātrāṇi
|
Vocativo |
आमपात्र
āmapātra
|
आमपात्रे
āmapātre
|
आमपात्राणि
āmapātrāṇi
|
Acusativo |
आमपात्रम्
āmapātram
|
आमपात्रे
āmapātre
|
आमपात्राणि
āmapātrāṇi
|
Instrumental |
आमपात्रेण
āmapātreṇa
|
आमपात्राभ्याम्
āmapātrābhyām
|
आमपात्रैः
āmapātraiḥ
|
Dativo |
आमपात्राय
āmapātrāya
|
आमपात्राभ्याम्
āmapātrābhyām
|
आमपात्रेभ्यः
āmapātrebhyaḥ
|
Ablativo |
आमपात्रात्
āmapātrāt
|
आमपात्राभ्याम्
āmapātrābhyām
|
आमपात्रेभ्यः
āmapātrebhyaḥ
|
Genitivo |
आमपात्रस्य
āmapātrasya
|
आमपात्रयोः
āmapātrayoḥ
|
आमपात्राणाम्
āmapātrāṇām
|
Locativo |
आमपात्रे
āmapātre
|
आमपात्रयोः
āmapātrayoḥ
|
आमपात्रेषु
āmapātreṣu
|