Singular | Dual | Plural | |
Nominative |
आमपेषः
āmapeṣaḥ |
आमपेषौ
āmapeṣau |
आमपेषाः
āmapeṣāḥ |
Vocative |
आमपेष
āmapeṣa |
आमपेषौ
āmapeṣau |
आमपेषाः
āmapeṣāḥ |
Accusative |
आमपेषम्
āmapeṣam |
आमपेषौ
āmapeṣau |
आमपेषान्
āmapeṣān |
Instrumental |
आमपेषेण
āmapeṣeṇa |
आमपेषाभ्याम्
āmapeṣābhyām |
आमपेषैः
āmapeṣaiḥ |
Dative |
आमपेषाय
āmapeṣāya |
आमपेषाभ्याम्
āmapeṣābhyām |
आमपेषेभ्यः
āmapeṣebhyaḥ |
Ablative |
आमपेषात्
āmapeṣāt |
आमपेषाभ्याम्
āmapeṣābhyām |
आमपेषेभ्यः
āmapeṣebhyaḥ |
Genitive |
आमपेषस्य
āmapeṣasya |
आमपेषयोः
āmapeṣayoḥ |
आमपेषाणाम्
āmapeṣāṇām |
Locative |
आमपेषे
āmapeṣe |
आमपेषयोः
āmapeṣayoḥ |
आमपेषेषु
āmapeṣeṣu |