Singular | Dual | Plural | |
Nominativo |
आमपेषः
āmapeṣaḥ |
आमपेषौ
āmapeṣau |
आमपेषाः
āmapeṣāḥ |
Vocativo |
आमपेष
āmapeṣa |
आमपेषौ
āmapeṣau |
आमपेषाः
āmapeṣāḥ |
Acusativo |
आमपेषम्
āmapeṣam |
आमपेषौ
āmapeṣau |
आमपेषान्
āmapeṣān |
Instrumental |
आमपेषेण
āmapeṣeṇa |
आमपेषाभ्याम्
āmapeṣābhyām |
आमपेषैः
āmapeṣaiḥ |
Dativo |
आमपेषाय
āmapeṣāya |
आमपेषाभ्याम्
āmapeṣābhyām |
आमपेषेभ्यः
āmapeṣebhyaḥ |
Ablativo |
आमपेषात्
āmapeṣāt |
आमपेषाभ्याम्
āmapeṣābhyām |
आमपेषेभ्यः
āmapeṣebhyaḥ |
Genitivo |
आमपेषस्य
āmapeṣasya |
आमपेषयोः
āmapeṣayoḥ |
आमपेषाणाम्
āmapeṣāṇām |
Locativo |
आमपेषे
āmapeṣe |
आमपेषयोः
āmapeṣayoḥ |
आमपेषेषु
āmapeṣeṣu |