| Singular | Dual | Plural |
Nominative |
आमभृष्टा
āmabhṛṣṭā
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टाः
āmabhṛṣṭāḥ
|
Vocative |
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टाः
āmabhṛṣṭāḥ
|
Accusative |
आमभृष्टाम्
āmabhṛṣṭām
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टाः
āmabhṛṣṭāḥ
|
Instrumental |
आमभृष्टया
āmabhṛṣṭayā
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टाभिः
āmabhṛṣṭābhiḥ
|
Dative |
आमभृष्टायै
āmabhṛṣṭāyai
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टाभ्यः
āmabhṛṣṭābhyaḥ
|
Ablative |
आमभृष्टायाः
āmabhṛṣṭāyāḥ
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टाभ्यः
āmabhṛṣṭābhyaḥ
|
Genitive |
आमभृष्टायाः
āmabhṛṣṭāyāḥ
|
आमभृष्टयोः
āmabhṛṣṭayoḥ
|
आमभृष्टानाम्
āmabhṛṣṭānām
|
Locative |
आमभृष्टायाम्
āmabhṛṣṭāyām
|
आमभृष्टयोः
āmabhṛṣṭayoḥ
|
आमभृष्टासु
āmabhṛṣṭāsu
|