Sanskrit tools

Sanskrit declension


Declension of आमभृष्टा āmabhṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमभृष्टा āmabhṛṣṭā
आमभृष्टे āmabhṛṣṭe
आमभृष्टाः āmabhṛṣṭāḥ
Vocative आमभृष्टे āmabhṛṣṭe
आमभृष्टे āmabhṛṣṭe
आमभृष्टाः āmabhṛṣṭāḥ
Accusative आमभृष्टाम् āmabhṛṣṭām
आमभृष्टे āmabhṛṣṭe
आमभृष्टाः āmabhṛṣṭāḥ
Instrumental आमभृष्टया āmabhṛṣṭayā
आमभृष्टाभ्याम् āmabhṛṣṭābhyām
आमभृष्टाभिः āmabhṛṣṭābhiḥ
Dative आमभृष्टायै āmabhṛṣṭāyai
आमभृष्टाभ्याम् āmabhṛṣṭābhyām
आमभृष्टाभ्यः āmabhṛṣṭābhyaḥ
Ablative आमभृष्टायाः āmabhṛṣṭāyāḥ
आमभृष्टाभ्याम् āmabhṛṣṭābhyām
आमभृष्टाभ्यः āmabhṛṣṭābhyaḥ
Genitive आमभृष्टायाः āmabhṛṣṭāyāḥ
आमभृष्टयोः āmabhṛṣṭayoḥ
आमभृष्टानाम् āmabhṛṣṭānām
Locative आमभृष्टायाम् āmabhṛṣṭāyām
आमभृष्टयोः āmabhṛṣṭayoḥ
आमभृष्टासु āmabhṛṣṭāsu