| Singular | Dual | Plural |
Nominativo |
आमभृष्टा
āmabhṛṣṭā
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टाः
āmabhṛṣṭāḥ
|
Vocativo |
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टाः
āmabhṛṣṭāḥ
|
Acusativo |
आमभृष्टाम्
āmabhṛṣṭām
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टाः
āmabhṛṣṭāḥ
|
Instrumental |
आमभृष्टया
āmabhṛṣṭayā
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टाभिः
āmabhṛṣṭābhiḥ
|
Dativo |
आमभृष्टायै
āmabhṛṣṭāyai
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टाभ्यः
āmabhṛṣṭābhyaḥ
|
Ablativo |
आमभृष्टायाः
āmabhṛṣṭāyāḥ
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टाभ्यः
āmabhṛṣṭābhyaḥ
|
Genitivo |
आमभृष्टायाः
āmabhṛṣṭāyāḥ
|
आमभृष्टयोः
āmabhṛṣṭayoḥ
|
आमभृष्टानाम्
āmabhṛṣṭānām
|
Locativo |
आमभृष्टायाम्
āmabhṛṣṭāyām
|
आमभृष्टयोः
āmabhṛṣṭayoḥ
|
आमभृष्टासु
āmabhṛṣṭāsu
|