Singular | Dual | Plural | |
Nominative |
आमवातः
āmavātaḥ |
आमवातौ
āmavātau |
आमवाताः
āmavātāḥ |
Vocative |
आमवात
āmavāta |
आमवातौ
āmavātau |
आमवाताः
āmavātāḥ |
Accusative |
आमवातम्
āmavātam |
आमवातौ
āmavātau |
आमवातान्
āmavātān |
Instrumental |
आमवातेन
āmavātena |
आमवाताभ्याम्
āmavātābhyām |
आमवातैः
āmavātaiḥ |
Dative |
आमवाताय
āmavātāya |
आमवाताभ्याम्
āmavātābhyām |
आमवातेभ्यः
āmavātebhyaḥ |
Ablative |
आमवातात्
āmavātāt |
आमवाताभ्याम्
āmavātābhyām |
आमवातेभ्यः
āmavātebhyaḥ |
Genitive |
आमवातस्य
āmavātasya |
आमवातयोः
āmavātayoḥ |
आमवातानाम्
āmavātānām |
Locative |
आमवाते
āmavāte |
आमवातयोः
āmavātayoḥ |
आमवातेषु
āmavāteṣu |