Sanskrit tools

Sanskrit declension


Declension of आमवात āmavāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमवातः āmavātaḥ
आमवातौ āmavātau
आमवाताः āmavātāḥ
Vocative आमवात āmavāta
आमवातौ āmavātau
आमवाताः āmavātāḥ
Accusative आमवातम् āmavātam
आमवातौ āmavātau
आमवातान् āmavātān
Instrumental आमवातेन āmavātena
आमवाताभ्याम् āmavātābhyām
आमवातैः āmavātaiḥ
Dative आमवाताय āmavātāya
आमवाताभ्याम् āmavātābhyām
आमवातेभ्यः āmavātebhyaḥ
Ablative आमवातात् āmavātāt
आमवाताभ्याम् āmavātābhyām
आमवातेभ्यः āmavātebhyaḥ
Genitive आमवातस्य āmavātasya
आमवातयोः āmavātayoḥ
आमवातानाम् āmavātānām
Locative आमवाते āmavāte
आमवातयोः āmavātayoḥ
आमवातेषु āmavāteṣu