Singular | Dual | Plural | |
Nominativo |
आमवातः
āmavātaḥ |
आमवातौ
āmavātau |
आमवाताः
āmavātāḥ |
Vocativo |
आमवात
āmavāta |
आमवातौ
āmavātau |
आमवाताः
āmavātāḥ |
Acusativo |
आमवातम्
āmavātam |
आमवातौ
āmavātau |
आमवातान्
āmavātān |
Instrumental |
आमवातेन
āmavātena |
आमवाताभ्याम्
āmavātābhyām |
आमवातैः
āmavātaiḥ |
Dativo |
आमवाताय
āmavātāya |
आमवाताभ्याम्
āmavātābhyām |
आमवातेभ्यः
āmavātebhyaḥ |
Ablativo |
आमवातात्
āmavātāt |
आमवाताभ्याम्
āmavātābhyām |
आमवातेभ्यः
āmavātebhyaḥ |
Genitivo |
आमवातस्य
āmavātasya |
आमवातयोः
āmavātayoḥ |
आमवातानाम्
āmavātānām |
Locativo |
आमवाते
āmavāte |
आमवातयोः
āmavātayoḥ |
आमवातेषु
āmavāteṣu |