Sanskrit tools

Sanskrit declension


Declension of आमातिसार āmātisāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमातिसारः āmātisāraḥ
आमातिसारौ āmātisārau
आमातिसाराः āmātisārāḥ
Vocative आमातिसार āmātisāra
आमातिसारौ āmātisārau
आमातिसाराः āmātisārāḥ
Accusative आमातिसारम् āmātisāram
आमातिसारौ āmātisārau
आमातिसारान् āmātisārān
Instrumental आमातिसारेण āmātisāreṇa
आमातिसाराभ्याम् āmātisārābhyām
आमातिसारैः āmātisāraiḥ
Dative आमातिसाराय āmātisārāya
आमातिसाराभ्याम् āmātisārābhyām
आमातिसारेभ्यः āmātisārebhyaḥ
Ablative आमातिसारात् āmātisārāt
आमातिसाराभ्याम् āmātisārābhyām
आमातिसारेभ्यः āmātisārebhyaḥ
Genitive आमातिसारस्य āmātisārasya
आमातिसारयोः āmātisārayoḥ
आमातिसाराणाम् āmātisārāṇām
Locative आमातिसारे āmātisāre
आमातिसारयोः āmātisārayoḥ
आमातिसारेषु āmātisāreṣu