| Singular | Dual | Plural |
Nominativo |
आमातिसारः
āmātisāraḥ
|
आमातिसारौ
āmātisārau
|
आमातिसाराः
āmātisārāḥ
|
Vocativo |
आमातिसार
āmātisāra
|
आमातिसारौ
āmātisārau
|
आमातिसाराः
āmātisārāḥ
|
Acusativo |
आमातिसारम्
āmātisāram
|
आमातिसारौ
āmātisārau
|
आमातिसारान्
āmātisārān
|
Instrumental |
आमातिसारेण
āmātisāreṇa
|
आमातिसाराभ्याम्
āmātisārābhyām
|
आमातिसारैः
āmātisāraiḥ
|
Dativo |
आमातिसाराय
āmātisārāya
|
आमातिसाराभ्याम्
āmātisārābhyām
|
आमातिसारेभ्यः
āmātisārebhyaḥ
|
Ablativo |
आमातिसारात्
āmātisārāt
|
आमातिसाराभ्याम्
āmātisārābhyām
|
आमातिसारेभ्यः
āmātisārebhyaḥ
|
Genitivo |
आमातिसारस्य
āmātisārasya
|
आमातिसारयोः
āmātisārayoḥ
|
आमातिसाराणाम्
āmātisārāṇām
|
Locativo |
आमातिसारे
āmātisāre
|
आमातिसारयोः
āmātisārayoḥ
|
आमातिसारेषु
āmātisāreṣu
|