| Singular | Dual | Plural |
Nominative |
आमयावित्वम्
āmayāvitvam
|
आमयावित्वे
āmayāvitve
|
आमयावित्वानि
āmayāvitvāni
|
Vocative |
आमयावित्व
āmayāvitva
|
आमयावित्वे
āmayāvitve
|
आमयावित्वानि
āmayāvitvāni
|
Accusative |
आमयावित्वम्
āmayāvitvam
|
आमयावित्वे
āmayāvitve
|
आमयावित्वानि
āmayāvitvāni
|
Instrumental |
आमयावित्वेन
āmayāvitvena
|
आमयावित्वाभ्याम्
āmayāvitvābhyām
|
आमयावित्वैः
āmayāvitvaiḥ
|
Dative |
आमयावित्वाय
āmayāvitvāya
|
आमयावित्वाभ्याम्
āmayāvitvābhyām
|
आमयावित्वेभ्यः
āmayāvitvebhyaḥ
|
Ablative |
आमयावित्वात्
āmayāvitvāt
|
आमयावित्वाभ्याम्
āmayāvitvābhyām
|
आमयावित्वेभ्यः
āmayāvitvebhyaḥ
|
Genitive |
आमयावित्वस्य
āmayāvitvasya
|
आमयावित्वयोः
āmayāvitvayoḥ
|
आमयावित्वानाम्
āmayāvitvānām
|
Locative |
आमयावित्वे
āmayāvitve
|
आमयावित्वयोः
āmayāvitvayoḥ
|
आमयावित्वेषु
āmayāvitveṣu
|