Sanskrit tools

Sanskrit declension


Declension of आमयावित्व āmayāvitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमयावित्वम् āmayāvitvam
आमयावित्वे āmayāvitve
आमयावित्वानि āmayāvitvāni
Vocative आमयावित्व āmayāvitva
आमयावित्वे āmayāvitve
आमयावित्वानि āmayāvitvāni
Accusative आमयावित्वम् āmayāvitvam
आमयावित्वे āmayāvitve
आमयावित्वानि āmayāvitvāni
Instrumental आमयावित्वेन āmayāvitvena
आमयावित्वाभ्याम् āmayāvitvābhyām
आमयावित्वैः āmayāvitvaiḥ
Dative आमयावित्वाय āmayāvitvāya
आमयावित्वाभ्याम् āmayāvitvābhyām
आमयावित्वेभ्यः āmayāvitvebhyaḥ
Ablative आमयावित्वात् āmayāvitvāt
आमयावित्वाभ्याम् āmayāvitvābhyām
आमयावित्वेभ्यः āmayāvitvebhyaḥ
Genitive आमयावित्वस्य āmayāvitvasya
आमयावित्वयोः āmayāvitvayoḥ
आमयावित्वानाम् āmayāvitvānām
Locative आमयावित्वे āmayāvitve
आमयावित्वयोः āmayāvitvayoḥ
आमयावित्वेषु āmayāvitveṣu