| Singular | Dual | Plural |
Nominativo |
आमयावित्वम्
āmayāvitvam
|
आमयावित्वे
āmayāvitve
|
आमयावित्वानि
āmayāvitvāni
|
Vocativo |
आमयावित्व
āmayāvitva
|
आमयावित्वे
āmayāvitve
|
आमयावित्वानि
āmayāvitvāni
|
Acusativo |
आमयावित्वम्
āmayāvitvam
|
आमयावित्वे
āmayāvitve
|
आमयावित्वानि
āmayāvitvāni
|
Instrumental |
आमयावित्वेन
āmayāvitvena
|
आमयावित्वाभ्याम्
āmayāvitvābhyām
|
आमयावित्वैः
āmayāvitvaiḥ
|
Dativo |
आमयावित्वाय
āmayāvitvāya
|
आमयावित्वाभ्याम्
āmayāvitvābhyām
|
आमयावित्वेभ्यः
āmayāvitvebhyaḥ
|
Ablativo |
आमयावित्वात्
āmayāvitvāt
|
आमयावित्वाभ्याम्
āmayāvitvābhyām
|
आमयावित्वेभ्यः
āmayāvitvebhyaḥ
|
Genitivo |
आमयावित्वस्य
āmayāvitvasya
|
आमयावित्वयोः
āmayāvitvayoḥ
|
आमयावित्वानाम्
āmayāvitvānām
|
Locativo |
आमयावित्वे
āmayāvitve
|
आमयावित्वयोः
āmayāvitvayoḥ
|
आमयावित्वेषु
āmayāvitveṣu
|