Sanskrit tools

Sanskrit declension


Declension of आमण्डक āmaṇḍaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमण्डकम् āmaṇḍakam
आमण्डके āmaṇḍake
आमण्डकानि āmaṇḍakāni
Vocative आमण्डक āmaṇḍaka
आमण्डके āmaṇḍake
आमण्डकानि āmaṇḍakāni
Accusative आमण्डकम् āmaṇḍakam
आमण्डके āmaṇḍake
आमण्डकानि āmaṇḍakāni
Instrumental आमण्डकेन āmaṇḍakena
आमण्डकाभ्याम् āmaṇḍakābhyām
आमण्डकैः āmaṇḍakaiḥ
Dative आमण्डकाय āmaṇḍakāya
आमण्डकाभ्याम् āmaṇḍakābhyām
आमण्डकेभ्यः āmaṇḍakebhyaḥ
Ablative आमण्डकात् āmaṇḍakāt
आमण्डकाभ्याम् āmaṇḍakābhyām
आमण्डकेभ्यः āmaṇḍakebhyaḥ
Genitive आमण्डकस्य āmaṇḍakasya
आमण्डकयोः āmaṇḍakayoḥ
आमण्डकानाम् āmaṇḍakānām
Locative आमण्डके āmaṇḍake
आमण्डकयोः āmaṇḍakayoḥ
आमण्डकेषु āmaṇḍakeṣu