Singular | Dual | Plural | |
Nominative |
आमण्डकम्
āmaṇḍakam |
आमण्डके
āmaṇḍake |
आमण्डकानि
āmaṇḍakāni |
Vocative |
आमण्डक
āmaṇḍaka |
आमण्डके
āmaṇḍake |
आमण्डकानि
āmaṇḍakāni |
Accusative |
आमण्डकम्
āmaṇḍakam |
आमण्डके
āmaṇḍake |
आमण्डकानि
āmaṇḍakāni |
Instrumental |
आमण्डकेन
āmaṇḍakena |
आमण्डकाभ्याम्
āmaṇḍakābhyām |
आमण्डकैः
āmaṇḍakaiḥ |
Dative |
आमण्डकाय
āmaṇḍakāya |
आमण्डकाभ्याम्
āmaṇḍakābhyām |
आमण्डकेभ्यः
āmaṇḍakebhyaḥ |
Ablative |
आमण्डकात्
āmaṇḍakāt |
आमण्डकाभ्याम्
āmaṇḍakābhyām |
आमण्डकेभ्यः
āmaṇḍakebhyaḥ |
Genitive |
आमण्डकस्य
āmaṇḍakasya |
आमण्डकयोः
āmaṇḍakayoḥ |
आमण्डकानाम्
āmaṇḍakānām |
Locative |
आमण्डके
āmaṇḍake |
आमण्डकयोः
āmaṇḍakayoḥ |
आमण्डकेषु
āmaṇḍakeṣu |