Singular | Dual | Plural | |
Nominativo |
आमण्डकम्
āmaṇḍakam |
आमण्डके
āmaṇḍake |
आमण्डकानि
āmaṇḍakāni |
Vocativo |
आमण्डक
āmaṇḍaka |
आमण्डके
āmaṇḍake |
आमण्डकानि
āmaṇḍakāni |
Acusativo |
आमण्डकम्
āmaṇḍakam |
आमण्डके
āmaṇḍake |
आमण्डकानि
āmaṇḍakāni |
Instrumental |
आमण्डकेन
āmaṇḍakena |
आमण्डकाभ्याम्
āmaṇḍakābhyām |
आमण्डकैः
āmaṇḍakaiḥ |
Dativo |
आमण्डकाय
āmaṇḍakāya |
आमण्डकाभ्याम्
āmaṇḍakābhyām |
आमण्डकेभ्यः
āmaṇḍakebhyaḥ |
Ablativo |
आमण्डकात्
āmaṇḍakāt |
आमण्डकाभ्याम्
āmaṇḍakābhyām |
आमण्डकेभ्यः
āmaṇḍakebhyaḥ |
Genitivo |
आमण्डकस्य
āmaṇḍakasya |
आमण्डकयोः
āmaṇḍakayoḥ |
आमण्डकानाम्
āmaṇḍakānām |
Locativo |
आमण्डके
āmaṇḍake |
आमण्डकयोः
āmaṇḍakayoḥ |
आमण्डकेषु
āmaṇḍakeṣu |